強意動詞の他の時制へ移る

未来

単純未来・条件法

√bhū (なる)→強意語幹bobhū-→強意未来語幹 能bobhaviṣya- 反bobhūyiṣya-
●単純未来
◎能動態 ◎反・受
1人称 bobhaviṣyāmi bobhaviṣyāvas bobhaviṣyāmas 1人称 bobhūyiṣye bobhūyiṣyāvahe bobhūyiṣyāmahe
2人称 bobhaviṣyasi bobhaviṣyathas bobhaviṣyatha 2人称 bobhūyiṣyase bobhūyiṣyethe bobhūyiṣyadhve
3人称 bobhaviṣyati bobhaviṣyatas bobhaviṣyanti 3人称 bobhūyiṣyate bobhūyiṣyete bobhūyiṣyante
●条件法
◎能動態 ◎反・受
1人称 abobhaviṣyam abobhaviṣyāva abobhaviṣyāma 1人称 abobhūyiṣye abobhūyiṣyāvahi abobhūyiṣyāmahi
2人称 abobhaviṣyas abobhaviṣyatam abobhaviṣyata 2人称 abobhūyiṣyathās abobhūyiṣyethām abobhūyiṣyadhvam
3人称 abobhaviṣyat abobhaviṣyatām abobhaviṣyan 3人称 abobhūyiṣyata abobhūyiṣyetām abobhūyiṣyanta
●未来分詞
◎能動態bobhaviṣyat-(女bobhaviṣyantī-) ◎反・受bobhūyiṣyamāna-
※強意現在語幹から末尾のaをとったものに、i+未来標識ṣyaとする

複合未来

√bhū (なる)→強意語幹bobhū-→強意複未語幹 能bobhavitā- 反bobhūyitā-
◎能動態 ◎反・受
1人称 bobhavitāsmi bobhavitāsvas bobhavitāsmas 1人称 bobhūyitāhe bobhūyitāsvahe bobhūyitāsmahe
2人称 bobhavitāsi bobhavitāsthas bobhavitāstha 2人称 bobhūyitāse bobhūyitāsāthe bobhūyitādhve
3人称 bobhavitā bobhavitārau bobhavitāras 3人称 bobhūyitā bobhūyitārau bobhūyitāras
※強意現在語幹から末尾のaをとったものに、i+複合未来語幹tā-とする