√bhū (なる)→強意語幹bobhū-→強意未来語幹 能bobhaviṣya- 反bobhūyiṣya- | |||||||
●単純未来 | |||||||
◎能動態 | 単 | 両 | 複 | ◎反・受 | 単 | 両 | 複 |
1人称 | bobhaviṣyāmi | bobhaviṣyāvas | bobhaviṣyāmas | 1人称 | bobhūyiṣye | bobhūyiṣyāvahe | bobhūyiṣyāmahe |
2人称 | bobhaviṣyasi | bobhaviṣyathas | bobhaviṣyatha | 2人称 | bobhūyiṣyase | bobhūyiṣyethe | bobhūyiṣyadhve |
3人称 | bobhaviṣyati | bobhaviṣyatas | bobhaviṣyanti | 3人称 | bobhūyiṣyate | bobhūyiṣyete | bobhūyiṣyante |
●条件法 | |||||||
◎能動態 | 単 | 両 | 複 | ◎反・受 | 単 | 両 | 複 |
1人称 | abobhaviṣyam | abobhaviṣyāva | abobhaviṣyāma | 1人称 | abobhūyiṣye | abobhūyiṣyāvahi | abobhūyiṣyāmahi |
2人称 | abobhaviṣyas | abobhaviṣyatam | abobhaviṣyata | 2人称 | abobhūyiṣyathās | abobhūyiṣyethām | abobhūyiṣyadhvam |
3人称 | abobhaviṣyat | abobhaviṣyatām | abobhaviṣyan | 3人称 | abobhūyiṣyata | abobhūyiṣyetām | abobhūyiṣyanta |
●未来分詞 | |||||||
◎能動態 | bobhaviṣyat-(女bobhaviṣyantī-) | ◎反・受 | bobhūyiṣyamāna- |
√bhū (なる)→強意語幹bobhū-→強意複未語幹 能bobhavitā- 反bobhūyitā- | |||||||
◎能動態 | 単 | 両 | 複 | ◎反・受 | 単 | 両 | 複 |
1人称 | bobhavitāsmi | bobhavitāsvas | bobhavitāsmas | 1人称 | bobhūyitāhe | bobhūyitāsvahe | bobhūyitāsmahe |
2人称 | bobhavitāsi | bobhavitāsthas | bobhavitāstha | 2人称 | bobhūyitāse | bobhūyitāsāthe | bobhūyitādhve |
3人称 | bobhavitā | bobhavitārau | bobhavitāras | 3人称 | bobhūyitā | bobhūyitārau | bobhūyitāras |