| √budh (目覚める)→使役動詞bodhayati→未語幹bodhayiṣya- | |||||||
| ●単純未来 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反・受 | 単 | 両 | 複 | 
| 1人称 | bodhayiṣyāmi | bodhayiṣyāvas | bodhayiṣyāmas | 1人称 | bodh(ay)iṣye | bodh(ay)iṣyāvahe | bodh(ay)iṣyāmahe | 
| 2人称 | bodhayiṣyasi | bodhayiṣyathas | bodhayiṣyatha | 2人称 | bodh(ay)iṣyase | bodh(ay)iṣyethe | bodh(ay)iṣyadhve | 
| 3人称 | bodhayiṣyati | bodhayiṣyatas | bodhayiṣyanti | 3人称 | bodh(ay)iṣyate | bodh(ay)iṣyete | bodh(ay)iṣyante | 
| ●条件法 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反・受 | 単 | 両 | 複 | 
| 1人称 | abodhayiṣyam | abodhayiṣyāva | abodhayiṣyāma | 1人称 | abodh(ay)iṣye | abodh(ay)iṣyāvahi | abodh(ay)iṣyāmahi | 
| 2人称 | abodhayiṣyas | abodhayiṣyatam | abodhayiṣyata | 2人称 | abodh(ay)iṣyathās | abodh(ay)iṣyethām | abodh(ay)iṣyadhvam | 
| 3人称 | abodhayiṣyat | abodhayiṣyatām | abodhayiṣyan | 3人称 | abodh(ay)iṣyata | abodh(ay)iṣyetām | abodh(ay)iṣyanta | 
| ●未来分詞 | |||||||
| ◎能動態 | bodhayiṣyat-(女bodhayiṣyantī-) | ◎反射態 | bodhayiṣyamāna- | ||||
| √budh (目覚める)→使役動詞bodhayati→複未語幹bodhayitā- | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反・受 | 単 | 両 | 複 | 
| 1人称 | bodhayitāsmi | bodhayitāsvas | bodhayitāsmas | 1人称 | bodh(ay)itāhe | bodh(ay)itāsvahe | bodh(ay)itāsmahe | 
| 2人称 | bodhayitāsi | bodhayitāsthas | bodhayitāstha | 2人称 | bodh(ay)itāse | bodh(ay)itāsāthe | bodh(ay)itādhve | 
| 3人称 | bodhayitā | bodhayitārau | bodhayitāras | 3人称 | bodh(ay)itā | bodh(ay)itārau | bodh(ay)itāras |