8(aṣṭa-)の変化
aṣṭ
a
- ([数]8)
男中女性
主
aṣṭ
a
aṣṭ
au
対
aṣṭ
a
aṣṭ
au
具
aṣṭ
abhis
aṣṭ
ābhis
為
aṣṭ
abhyas
aṣṭ
ābhyas
従
aṣṭ
abhyas
aṣṭ
ābhyas
属
aṣṭ
ānām
処
aṣṭ
asu
aṣṭ
āsu
呼
aṣṭ
a
aṣṭ
au
※ 末尾の-aが上記のように変化。
※ -sでおわるものは絶対語尾規則により-ḥとなる。