sarva- ([形]すべての、[名男]すべての人、[名中]すべてのもの) | |||||||
男性 | 中性 | ||||||
単 | 両 | 複 | 単 | 両 | 複 | ||
主 | sarvas | sarvau | sarve | 主 | sarvam | sarve | sarvāṇi |
対 | sarvam | sarvau | sarvān | 対 | sarvam | sarve | sarvāṇi |
具 | sarveṇa | sarvābhyām | sarvais | 具 | sarveṇa | sarvābhyām | sarvais |
為 | sarvasmai | sarvābhyām | sarvebhyas | 為 | sarvasmai | sarvābhyām | sarvebhyas |
従 | sarvasmāt | sarvābhyām | sarvebhyas | 従 | sarvasmāt | sarvābhyām | sarvebhyas |
属 | sarvasya | sarvayos | sarveṣām | 属 | sarvasya | sarvayos | sarveṣām |
処 | sarvasmin | sarvayos | sarveṣu | 処 | sarvasmin | sarvayos | sarveṣu |
女性 | |||
単 | 両 | 複 | |
主 | sarvā | sarve | sarvās |
対 | sarvām | sarve | sarvās |
具 | sarvayā | sarvābhyām | sarvābhis |
為 | sarvasyai | sarvābhyām | sarvābhyas |
従 | sarvasyās | sarvābhyām | sarvābhyas |
属 | sarvasyās | sarvayos | sarvāsām |
処 | sarvasyām | sarvayos | sarvāsu |