中性の一部が通常形容詞的(語尾内のnがṇになるもの)

sarva- ([形]すべての、[名男]すべての人、[名中]すべてのもの)
男性 中性
   
sarvas sarvau sarve sarvam sarve sarvāṇi
sarvam sarvau sarvān sarvam sarve sarvāṇi
sarveṇa sarvābhyām sarvais sarveṇa sarvābhyām sarvais
sarvasmai sarvābhyām sarvebhyas sarvasmai sarvābhyām sarvebhyas
sarvasmāt sarvābhyām sarvebhyas sarvasmāt sarvābhyām sarvebhyas
sarvasya sarvayos sarveṣām sarvasya sarvayos sarveṣām
sarvasmin sarvayos sarveṣu sarvasmin sarvayos sarveṣu
女性
 
sarvā sarve sarvās
sarvām sarve sarvās
sarvayā sarvābhyām sarvābhis
sarvasyai sarvābhyām sarvābhyas
sarvasyās sarvābhyām sarvābhyas
sarvasyās sarvayos sarvāsām
sarvasyām sarvayos sarvāsu
※ 黄色は-a,-ā型変化と異なり代名詞的に変化している部分。
※ 中性単数主格・対格だけが代名詞的変化をせず通常の-a変化。
※ 語幹内のṛ,ṝ,r,ṣの影響により、 語尾内のnがṇとなるもの。
※ -sでおわるものは絶対語尾規則により-ḥとなる。