| √bhū (ある) 完語幹 babhūv(i)- | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
| 1人称 | babhūva | babhūviva | babhūvima | 1人称 | babhūve | babhūvivahe | babhūvimahe |
| 2人称 | babhūvitha | babhūvathur | babhūva | 2人称 | babhūviṣe | babhūvāthe | babhūvidhve babhūviḍhve |
| 3人称 | babhūva | babhūvatur | babhūvur | 3人称 | babhūve | babhūvāte | babhūvire |
| 分詞 | babhūvivas- | 分詞 | babhūvāna- | ||||