| √bhū (なる) 意欲ア語幹abubhūṣiṣ- | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反・受 | 単 | 両 | 複 | 
| 1人称 | abubhūṣiṣam | abubhūṣiṣva | abubhūṣiṣma | 1人称 | abubhūṣiṣi | abubhūṣiṣvahi | abubhūṣiṣmahi | 
| 2人称 | abubhūṣīs | abubhūṣiṣṭam | abubhūṣiṣṭa | 2人称 | abubhūṣiṣṭhās | abubhūṣiṣāthām | abubhūṣidhvam abubhūṣiḍhvam  | 
| 3人称 | abubhūṣīt | abubhūṣiṣṭām | abubhūṣiṣur | 3人称 | abubhūṣiṣṭa | abubhūṣiṣātām | abubhūṣiṣata |