変化表 未来

√daa (与える)
未語幹 daasya-

●単純未来・能
単1 daasyaami
単2 daasyasi
単3 daasyati
両1 daasyaavas
両2 daasyathas
両3 daasyatas
複1 daasyaamas
複2 daasyatha
複3 daasyanti

●単純未来・反
単1 daasye
単2 daasyase
単3 daasyate
両1 daasyaavahe
両2 daasyethe
両3 daasyete
複1 daasyaamahe
複2 daasyadhve
複3 daasyante

●条件法・能
単1 adaasyam
単2 adaasyas
単3 adaasyat
両1 adaasyaava
両2 adaasyatam
両3 adaasyataam
複1 adaasyaama
複2 adaasyata
複3 adaasyan

●条件法・反
単1 adaasye
単2 adaasyathaas
単3 adaasyata
両1 adaasyaavahi
両2 adaasyethaam
両3 adaasyetaam
複1 adaasyaamahi
複2 adaasyadhvam
複3 adaasyanta

●未来分詞
能 daasyat-
(女 daasya(n)tii- )
反 daasyamaana-

●複合未来・能
単1 daataasmi
単2 daataasi
単3 daataa
両1 daataasvas
両2 daataasthas
両3 daataarau
複1 daataasmas
複2 daataastha
複3 daataaras

●複合未来・反
単1 daataahe
単2 daataase
単3 daataa
両1 daataasvahe
両2 daataasaathe
両3 daataarau
複1 daataasmahe
複2 daataadhve
複3 daataaras

動詞
変化表目次
サンスクリットHOME
HOME