意欲動詞現在・受

√bhuu- (なる)
意欲現在語幹 bubhuuSa-

●現在・受
単1 bubhuuSye
単2 bubhuuSyase
単3 bubhuuSyate
両1 bubhuuSyaavahe
両2 bubhuuSyethe
両3 bubhuuSyete
複1 bubhuuSyaamahe
複2 bubhuuSyadhve
複3 bubhuuSyante

●過去・受
単1 abubhuuSye
単2 abubhuuSyathaas
単3 abubhuuSyata
両1 abubhuuSyaavahi
両2 abubhuuSyethaam
両3 abubhuuSyetaam
複1 abubhuuSyaamahi
複2 abubhuuSyadhvam
複3 abubhuuSyanta

●願望法・受
単1 bubhuuSyeya
単2 bubhuuSyethaas
単3 bubhuuSyeta
両1 bubhuuSyevahi
両2 bubhuuSyeyaathaam
両3 bubhuuSyeyaataam
複1 bubhuuSyemahi
複2 bubhuuSyedhvam
複3 bubhuuSyeran

●命令法・受
単1 bubhuuSyai
単2 bubhuuSyasva
単3 bubhuuSyataam
両1 bubhuuSyaavahai
両2 bubhuuSyethaam
両3 bubhuuSyetaam
複1 bubhuuSyaamahai
複2 bubhuuSyadhvam
複3 bubhuuSyantaam

●現在分詞
受 bubhuuSyamaana-

意欲
動詞
変化表目次
サンスクリットHOME
HOME