使役動詞現在・受

√budh- (目覚める)
使役現在語幹 bodhaya-

●現在・受
単1 bodhye
単2 bodhyase
単3 bodhyate
両1 bodhyaavahe
両2 bodhyethe
両3 bodhyete
複1 bodhyaamahe
複2 bodhyadhve
複3 bodhyante

●過去・受
単1 abodhye
単2 abodhyathaas
単3 abodhyata
両1 abodhyaavahi
両2 abodhyethaam
両3 abodhyetaam
複1 abodhyaamahi
複2 abodhyadhvam
複3 abodhyanta

●願望法・受
単1 bodhyeya
単2 bodhyethaas
単3 bodhyeta
両1 bodhyevahi
両2 bodhyeyaathaam
両3 bodhyeyaataam
複1 bodhyemahi
複2 bodhyedhvam
複3 bodhyeran

●命令法・受
単1 bodhyai
単2 bodhyasva
単3 bodhyataam
両1 bodhyaavahai
両2 bodhyethaam
両3 bodhyetaam
複1 bodhyaamahai
複2 bodhyadhvam
複3 bodhyantaam

●現在分詞
受 bodhyamaana-

使役
動詞
変化表目次
サンスクリットHOME
HOME