使役動詞現在組織

√budh- (目覚める)
使役現在語幹 bodhaya-

●現在・能
単1 bodhayaami
単2 bodhayasi
単3 bodhayati
両1 bodhayaavas
両2 bodhayathas
両3 bodhayatas
複1 bodhayaamas
複2 bodhayatha
複3 bodhayanti

●現在・反
単1 bodhaye
単2 bodhayase
単3 bodhayate
両1 bodhayaavahe
両2 bodhayethe
両3 bodhayete
複1 bodhayaamahe
複2 bodhayadhve
複3 bodhayante

●過去・能
単1 abodhayam
単2 abodhayas
単3 abodhayat
両1 abodhayaava
両2 abodhayatam
両3 abodhayataam
複1 abodhayaama
複2 abodhayata
複3 abodhayan

●過去・反
単1 abodhaye
単2 abodhayathaas
単3 abodhayata
両1 abodhayaavahi
両2 abodhayethaam
両3 abodhayetaam
複1 abodhayaamahi
複2 abodhayadhvam
複3 abodhayanta

●願望法・能
単1 bodhayeyam
単2 bodhayes
単3 bodhayet
両1 bodhayeva
両2 bodhayetam
両3 bodhayetaam
複1 bodhayema
複2 bodhayeta
複3 bodhayeyur

●願望法・反
単1 bodhayeya
単2 bodhayethaas
単3 bodhayeta
両1 bodhayevahi
両2 bodhayeyaathaam
両3 bodhayeyaataam
複1 bodhayemahi
複2 bodhayedhvam
複3 bodhayeran

●命令法・能
単1 bodhayaani
単2 bodhaya
単3 bodhayatu
両1 bodhayaava
両2 bodhayatam
両3 bodhayataam
複1 bodhayaama
複2 bodhayata
複3 bodhayantu

●命令法・反
単1 bodhayai
単2 bodhayasva
単3 bodhayataam
両1 bodhayaavahai
両2 bodhayethaam
両3 bodhayetaam
複1 bodhayaamahai
複2 bodhayadhvam
複3 bodhayantaam

●現在分詞
能 bodhayat-
(女bodhayantii-)
反 bodhayamaana-

使役
動詞
変化表目次
サンスクリットHOME
HOME