現在 第8類標準

√ta (広げる)
現在強語幹 tano-
現在弱語幹 tanu-

●現在・能
単1 tanomi
単2 tanoSi
単3 tanoti
両1 tan(u)vas
両2 tanuthas
両3 tanutas
複1 tan(u)mas
複2 tanutha
複3 tanvanti

●現在・反
単1 tanve
単2 tanuSe
単3 tanute
両1 tan(u)vahe
両2 tanuaathe
両3 tanvaate
複1 tan(u)mahe
複2 tanudhve
複3 tanvate

●過去・能
単1 atanavam
単2 atanos
単3 atanot
両1 atan(u)va
両2 atanutam
両3 atanutaam
複1 atan(u)ma
複2 atanuta
複3 atanvan

●過去・反
単1 atanvi
単2 atanuthaas
単3 atanuta
両1 atan(u)vahi
両2 atanvaathaam
両3 atanvaataam
複1 atan(u)mahi
複2 atanudhvam
複3 atanvata

●願望・能
単1 tanuyaam
単2 tanuyaas
単3 tanuyaat
両1 tanuyaava
両2 tanuyaatam
両3 tanuyaataam
複1 tanuyaama
複2 tanuyaata
複3 tanuyur

●願望・反
単1 tanviiya
単2 tanviithaas
単3 tanviita
両1 tanviivahi
両2 tanviiyaathaam
両3 tanviiyaataam
複1 tanviimahi
複2 tanviidhvam
複3 tanviiran

●命令・能
単1 tanavaani
単2 tanu
単3 tanotu
両1 tanavaava
両2 tanutam
両3 tanutaam
複1 tanavaama
複2 tanuta
複3 tanvantu

●命令・反
単1 tanavai
単2 tanuSva
単3 tanutaam
両1 tanavaavahai
両2 tanvaathaam
両3 tanvaataam
複1 tanavaamahai
複2 tanudhvam
複3 tanvataam

●現在分詞
能 tanvat-
(女tanvatii-)
反 tanvaana-

第8類
動詞
変化表目次
サンスクリットHOME
HOME