現在 √kR

√kR (作る)
現在強語幹 karo-
現在弱語幹 kuru-

●現在・能
単1 karomi
単2 karoSi
単3 karoti
両1 kurvas
両2 kuruthas
両3 kurutas
複1 kurmas
複2 kurutha
複3 kurvanti

●現在・反
単1 kurve
単2 kuruSe
単3 kurute
両1 kurvahe
両2 kuruaathe
両3 kurvaate
複1 kurmahe
複2 kurudhve
複3 kurvate

●過去・能
単1 akaravam
単2 akaros
単3 akarot
両1 akurva
両2 akurutam
両3 akurutaam
複1 akurma
複2 akuruta
複3 akurvan

●過去・反
単1 akurvi
単2 akuruthaas
単3 akuruta
両1 akurvahi
両2 akurvaathaam
両3 akurvaataam
複1 akurmahi
複2 akurudhvam
複3 akurvata

●願望・能
単1 kuryaam
単2 kuryaas
単3 kuryaat
両1 kuryaava
両2 kuryaatam
両3 kuryaataam
複1 kuryaama
複2 kuryaata
複3 kuryur

●願望・反
単1 kurviiya
単2 kurviithaas
単3 kurviita
両1 kurviivahi
両2 kurviiyaathaam
両3 kurviiyaataam
複1 kurviimahi
複2 kurviidhvam
複3 kurviiran

●命令・能
単1 karavaaNi
単2 kuru
単3 karotu
両1 karavaava
両2 kurutam
両3 kurutaam
複1 karavaama
複2 kuruta
複3 kurvantu

●命令・反
単1 karavai
単2 kuruSva
単3 kurutaam
両1 karavaavahai
両2 kurvaathaam
両3 kurvaataam
複1 karavaamahai
複2 kurudhvam
複3 kurvataam

●現在分詞
能 kurvat-
(女kurvatii-)
反 kurvaaNa-

第8類
動詞
変化表目次
サンスクリットHOME
HOME