現在 √piS

√piS (砕く)
※能動態のみ
現在強語幹 pinaS-
現在弱語幹 piMS-

●現在・能
単1 pinaSmi
単2 pinakSi
単3 pinaSTi
両1 piMSvas
両2 piMSThas
両3 piMSTas
複1 piMSmas
複2 piMSTha
複3 piMSanti

●過去・能
単1 apinaSam
単2 apinaT
単3 apinaT
両1 apiMSva
両2 apiMSTam
両3 apiMSTaam
複1 apiMSma
複2 apiMSTa
複3 apiMSan

●願望・能
単1 piMSyaam
単2 piMSyaas
単3 piMSyaat
両1 piMSyaava
両2 piMSyaatam
両3 piMSyaataam
複1 piMSyaama
複2 piMSyaata
複3 piMSyur

●命令・能
単1 pinaSaani
単2 piMSdhi
単3 pinaSTu
両1 pinaSaava
両2 piMSTam
両3 piMSTaam
複1 pinaSaama
複2 piMSTa
複3 piMSantu

●現在分詞
能 piMSat-
(女piMSatii-)

第7類
動詞
変化表目次
サンスクリットHOME
HOME