現在 第6類(過au)

√ubh (閉じ込める)
現在語幹 u(m)bha-
※能動態のみ

●現在・能
単1 u(m)bhaami
単2 u(m)bhasi
単3 u(m)bhati
両1 u(m)bhaavas
両2 u(m)bhathas
両3 u(m)bhatas
複1 u(m)bhaamas
複2 u(m)bhatha
複3 u(m)bhanti

●過去・能
単1 au(m)bham
単2 au(m)bhas
単3 au(m)bhat
両1 au(m)bhaava
両2 au(m)bhatam
両3 au(m)bhataam
複1 au(m)bhaama
複2 au(m)bhata
複3 au(m)bhan

●願望法・能
単1 u(m)bheyam
単2 u(m)bhes
単3 u(m)bhet
両1 u(m)bheva
両2 u(m)bhetam
両3 u(m)bhetaam
複1 u(m)bhema
複2 u(m)bheta
複3 u(m)bheyur

●命令法・能
単1 u(m)bhaani
単2 u(m)bha
単3 u(m)bhatu
両1 u(m)bhaava
両2 u(m)bhatam
両3 u(m)bhataam
複1 u(m)bhaama
複2 u(m)bhata
複3 u(m)bhantu

●現在分詞
能 u(m)bhat-
(女u(m)bhantii-, u(m)bhatii-)

第6類
動詞
変化表目次
サンスクリットHOME
HOME