現在 第6類(過去ai)

√iS (欲する)
現在語幹 iccha-
※能動態のみ

●現在・能
単1 icchaaami
単2 icchaasi
単3 icchaati
両1 icchaaavas
両2 icchaathas
両3 icchaatas
複1 icchaaamas
複2 icchaatha
複3 icchaanti

●過去・能
単1 aicchaam
単2 aicchaas
単3 aicchaat
両1 aicchaaava
両2 aicchaatam
両3 aicchaataam
複1 aicchaaama
複2 aicchaata
複3 aicchaan

●願望・能
単1 icchaeyam
単2 icchaes
単3 icchaet
両1 icchaeva
両2 icchaetam
両3 icchaetaam
複1 icchaema
複2 icchaeta
複3 icchaeyur

●命令・能
単1 icchaaani
単2 icchaa
単3 icchaatu
両1 icchaaava
両2 icchaatam
両3 icchaataam
複1 icchaaama
複2 icchaata
複3 icchaantu

●現在分詞
能 icchaat-
(女 icchaantii-, icchaatii--)

第1類
動詞
変化表目次
サンスクリットHOME
HOME