現在第5類 子音(n→N)

√takS (彫刻する)
現在強語幹 takSNo-
現在弱語幹 takSNu-

●現在・能
単1 takSNomi
単2 takSNoSi
単3 takSNoti
両1 takSNuvas
両2 takSNuthas
両3 takSNutas
複1 takSNumas
複2 takSNutha
複3 takSNuvanti

●現在・反
単1 takSNuve
単2 takSNuSe
単3 takSNute
両1 takSNuvahe
両2 takSNuaathe
両3 takSNuvaate
複1 takSNumahe
複2 takSNudhve
複3 takSNuvate

●過去・能
単1 atakSNavam
単2 atakSNos
単3 atakSNot
両1 atakSNuva
両2 atakSNutam
両3 atakSNutaam
複1 atakSNuma
複2 atakSNuta
複3 atakSNuvan

●過去・反
単1 atakSNvi
単2 atakSNuthaas
単3 atakSNuta
両1 atakSNuvahi
両2 atakSNuvaathaam
両3 atakSNuvaataam
複1 atakSNumahi
複2 atakSNudhvam
複3 atakSNuvata

●願望法・能
単1 takSNuyaam
単2 takSNuyaas
単3 takSNuyaat
両1 takSNuyaava
両2 takSNuyaatam
両3 takSNuyaataam
複1 takSNuyaama
複2 takSNuyaata
複3 takSNuyur

●願望法・反
単1 takSNuviiya
単2 takSNuviithaas
単3 takSNuviita
両1 takSNuviivahi
両2 takSNuviiyaathaam
両3 takSNuviiyaataam
複1 takSNuviimahi
複2 takSNuviidhvam
複3 takSNuviiran

●命令法・能
単1 takSNavaani
単2 takSNuhi
単3 takSNotu
両1 takSNavaava
両2 takSNutam
両3 takSNutaam
複1 takSNavaama
複2 takSNuta
複3 takSNuvantu

●命令法・反
単1 takSNavai
単2 takSNuSva
単3 takSNutaam
両1 takSNavaavahai
両2 takSNuvaathaam
両3 takSNuvaataam
複1 takSNavaamahai
複2 takSNudhvam
複3 takSNuvataam

●現在分詞
能 takSNuvat-
(女takSNvatii-)
反 takSNuvaana-

第5類
動詞
変化表目次
サンスクリットHOME
HOME