現在第5類 子音終わり

√aap(得る)※能動態のみ
現在強語幹 aapno-
現在弱語幹 aapnu-
√az(到達する)※反射態のみ
現在強語幹 azno-
現在弱語幹 aznu-

●現在・能
単1 aapnomi
単2 aapnoSi
単3 aapnoti
両1 aapnuvas
両2 aapnuthas
両3 aapnutas
複1 aapnumas
複2 aapnutha
複3 aapnuvanti

●現在・反
単1 aznuve
単2 aznuSe
単3 aznute
両1 aznuvahe
両2 aznuvaathe
両3 aznuvaate
複1 aznumahe
複2 aznudhve
複3 aznuvate

●過去・能
単1 aapnavam
単2 aapnos
単3 aapnot
両1 aapnuva
両2 aapnutam
両3 aapnutaam
複1 aapnuma
複2 aapnuta
複3 aapnuvan

●過去・反
単1 aaznuvi
単2 aaznuthaas
単3 aaznuta
両1 aaznuvahi
両2 aaznuvaathaam
両3 aaznuvaataam
複1 aaznumahi
複2 aaznudhvam
複3 aaznuvata

●願望・能
単1 aapnuyaam
単2 aapnuyaas
単3 aapnuyaat
両1 aapnuyaava
両2 aapnuyaatam
両3 aapnuyaataam
複1 aapnuyaama
複2 aapnuyaata
複3 aapnuyur

●願望・反
単1 aznuviiya
単2 aznuviithaas
単3 aznuviita
両1 aznuviivahi
両2 aznuviiyaathaam
両3 aznuviiyaataam
複1 aznuviimahi
複2 aznuviidhvam
複3 aznuviiran

●命令・能
単1 aapnavaani
単2 aapnuhi
単3 aapnotu
両1 aapnavaava
両2 aapnutam
両3 aapnutaam
複1 aapnavaama
複2 aapnuta
複3 aapnuvantu

●命令・反
単1 aznavai
単2 aznuSva
単3 aznutaam
両1 aznavaavahai
両2 aznuvaathaam
両3 aznuvaataam
複1 aznavaamahai
複2 aznudhvam
複3 aznuvataam

●現在分詞
能 aapnuvat-
(女aapnuvatii-)
反 aznuvaana-

第5類
動詞
変化表目次
サンスクリットHOME
HOME