現在 第4類標準

√sidh (達成する)
現在語幹 sidhya-

●現在・能
単1 sidhyaami
単2 sidhyasi
単3 sidhyati
両1 sidhyaavas
両2 sidhyathas
両3 sidhyatas
複1 sidhyaamas
複2 sidhyatha
複3 sidhyanti

●現在・反
単1 sidhye
単2 sidhyase
単3 sidhyate
両1 sidhyaavahe
両2 sidhyethe
両3 sidhyete
複1 sidhyaamahe
複2 sidhyadhve
複3 sidhyante

●過去・能
単1 asidhyam
単2 asidhyas
単3 asidhyat
両1 asidhyaava
両2 asidhyatam
両3 asidhyataam
複1 asidhyaama
複2 asidhyata
複3 asidhyan

●過去・反
単1 asidhye
単2 asidhyathaas
単3 asidhyata
両1 asidhyaavahi
両2 asidhyethaam
両3 asidhyetaam
複1 asidhyaamahi
複2 asidhyadhvam
複3 asidhyanta

●願望・能
単1 sidhyeyam
単2 sidhyes
単3 sidhyet
両1 sidhyeva
両2 sidhyetam
両3 sidhyetaam
複1 sidhyema
複2 sidhyeta
複3 sidhyeyur

●願望・反
単1 sidhyeya
単2 sidhyethaas
単3 sidhyeta
両1 sidhyevahi
両2 sidhyeyaathaam
両3 sidhyeyaataam
複1 sidhyemahi
複2 sidhyedhvam
複3 sidhyeran

●命令・能
単1 sidhyaani
単2 sidhya
単3 sidhyatu
両1 sidhyaava
両2 sidhyatam
両3 sidhyataam
複1 sidhyaama
複2 sidhyata
複3 sidhyantu

●命令・反
単1 sidhyai
単2 sidhyasva
単3 sidhyataam
両1 sidhyaavahai
両2 sidhyethaam
両3 sidhyetaam
複1 sidhyaamahai
複2 sidhyadhvam
複3 sidhyantaam

●現在分詞
能 sidhyat-
(女 sidhyantii- )
反 sidhyamaana-

第4類
動詞
変化表目次
サンスクリットHOME
HOME