現在 第4類標準(a-)

√as (投げる)
現在語幹 asya-

●現在・能
単1 asyaami
単2 asyasi
単3 asyati
両1 asyaavas
両2 asyathas
両3 asyatas
複1 asyaamas
複2 asyatha
複3 asyanti

●現在・反
単1 asye
単2 asyase
単3 asyate
両1 asyaavahe
両2 asyethe
両3 asyete
複1 asyaamahe
複2 asyadhve
複3 asyante

●過去・能
単1 aasyam
単2 aasyas
単3 aasyat
両1 aasyaava
両2 aasyatam
両3 aasyataam
複1 aasyaama
複2 aasyata
複3 aasyan

●過去・反
単1 aasye
単2 aasyathaas
単3 aasyata
両1 aasyaavahi
両2 aasyethaam
両3 aasyetaam
複1 aasyaamahi
複2 aasyadhvam
複3 aasyanta

●願望・能
単1 asyeyam
単2 asyes
単3 asyet
両1 asyeva
両2 asyetam
両3 asyetaam
複1 asyema
複2 asyeta
複3 asyeyur

●願望・反
単1 asyeya
単2 asyethaas
単3 asyeta
両1 asyevahi
両2 asyeyaathaam
両3 asyeyaataam
複1 asyemahi
複2 asyedhvam
複3 asyeran

●命令・能
単1 asyaani
単2 asya
単3 asyatu
両1 asyaava
両2 asyatam
両3 asyataam
複1 asyaama
複2 asyata
複3 asyantu

●命令・反
単1 asyai
単2 asyasva
単3 asyataam
両1 asyaavahai
両2 asyethaam
両3 asyetaam
複1 asyaamahai
複2 asyadhvam
複3 asyantaam

●現在分詞
能 asyat-
(女 asyantii- )
反 asyamaana-

第4類
動詞
変化表目次
サンスクリットHOME
HOME