現在 √vac

√vac (言う)
※能動態のみ
現在強語幹 vac-
現在弱語幹 vac-

●現在・能
単1 vacmi
単2 vakSi
単3 vakti
両1 vacvas
両2 vakthas
両3 vaktas
複1 vacmas
複2 vaktha
複3 bruvanti
※ここだけ√bruuを用いる

●過去・能
単1 avacam
単2 avak
単3 avak
両1 avacva
両2 avaktam
両3 avaktaam
複1 avacma
複2 avakta
複3 avacaan

●願望・能
単1 vacyaam
単2 vacyaas
単3 vacyaat
両1 vacyaava
両2 vacyaatam
両3 vacyaataam
複1 vacyaama
複2 vacyaata
複3 vacyur

●命令・能
単1 vacaani
単2 vagdhi
単3 vaktu
両1 vacaava
両2 vaktam
両3 vaktaam
複1 vacaama
複2 vakta
複3 vacantu

●現在分詞
能 vacat-
(女vacatii-)

第2類
動詞
変化表目次
サンスクリットHOME
HOME