現在 √stu

√stu (讃える)
現在強語幹 stau-
現在弱語幹 stu-

●現在・能
単1 staumi, staviimi
単2 stauSi, staviiSi
単3 stauti, staviiti
両1 stuvas, stuviivas
両2 stuthas, stuviithas
両3 stutas, stuviitas
複1 stumas, stuviimas
複2 stutha, stuviitha
複3 stuvanti

●現在・反
単1 stuve
単2 stuSe, stuviiSe
単3 stute, stuviite
両1 stuvahe, stuviivahe
両2 stuvaathe
両3 stuvaate
複1 stumahe, stuviimahe
複2 studhve, stuviidhve
複3 stuvate

●過去・能
単1 astavam
単2 astaus, astaviis
単3 astaut, astaviit
両1 astuva, astuviiva
両2 astutam, astuviitam
両3 astutaam, astuviitaam
複1 astuma, astuviima
複2 astuta, astuviita
複3 astuvan

●過去・反
単1 astuvi
単2 astuthaas, astuviithaas
単3 astuta, astuviita
両1 astuvahi, astuviivahi
両2 astuvaathaam
両3 astuvaataam
複1 astumahi, astuviimahi
複2 astudhvam, astuviidhvam
複3 astuvata

●願望・能
単1 stuyaam, stuviiyaam
単2 stuyaas, stuviiyaas
単3 stuyaat, stuviiyaat
両1 stuyaava, stuviiyaava
両2 stuyaatam, stuviiyaatam
両3 stuyaataam, stuviiyaataam
複1 stuyaama, stuviiyaama
複2 stuyaata, stuviiyaata
複3 stuyur, stuviiyur

●願望・反
単1 stuviiya
単2 stuviithaas
単3 stuviita
両1 stuviivahi
両2 stuviiyaathaam
両3 stuviiyaataam
複1 stuviimahi
複2 stuviidhvam
複3 stuviiran

●命令・能
単1 stavaani
単2 stuhi, stuviihi
単3 stautu, staviitu
両1 stavaava
両2 stutam, stuviitam
両3 stutaam, stuviitaam
複1 stavaama
複2 stuta, stuviita
複3 stuvantu

●命令・反
単1 stavai
単2 stuSva, stuviiSva
単3 stutaam, stuviitaam
両1 stavaavahai
両2 stuvaathaam
両3 stuvaataam
複1 stavaamahai
複2 studhvam, stuviidhvam
複3 stuataam

●現在分詞
能 stuvat-
(女stuvatii-)
反 stuvaana-

第2類
動詞
変化表目次
サンスクリットHOME
HOME