現在 第2類標準(-S)

√dviS (憎む)
現在強語幹 dveS-
現在弱語幹 dviS-

●現在・能
単1 dveSmi
単2 dvekSi
単3 dveSTi
両1 dviSvas
両2 dviSThas
両3 dviSTas
複1 dviSmas
複2 dviSTha
複3 dviSanti

●現在・反
単1 dviSe
単2 dvikSe
単3 dviSTe
両1 dviSvahe
両2 dviSaathe
両3 dviSaate
複1 dviSmahe
複2 dviDDhve
複3 dviSate

●過去・能
単1 adveSam
単2 adveT
単3 adveT
両1 adviSva
両2 adviSTam
両3 adviSTaam
複1 adviSma
複2 adviSTa
複3 adviSan, adviSur
※ -urはdviSおよび-aaで終わる語根のみの別形

●過去・反
単1 adviSi
単2 adviSThaas
単3 adviSTa
両1 adviSvahi
両2 adviSaathaam
両3 adviSaataam
複1 adviSmahi
複2 adviDDhvam
複3 adviSata

●願望・能
単1 dviSyaam
単2 dviSyaas
単3 dviSyaat
両1 dviSyaava
両2 dviSyaatam
両3 dviSyaataam
複1 dviSyaama
複2 dviSyaata
複3 dviSyur

●願望・反
単1 dviSiiya
単2 dviSiithaas
単3 dviSiita
両1 dviSiivahi
両2 dviSiiyaathaam
両3 dviSiiyaataam
複1 dviSiimahi
複2 dviSiidhvam
複3 dviSiiran

●命令・能
単1 dveSaaNi
単2 dviDDhi
単3 dveSTu
両1 dveSaava
両2 dviSTam
両3 dviSTaam
複1 dveSaama
複2 dviSTa
複3 dviSantu

●命令・反
単1 dveSai
単2 dvikSva
単3 dviSTaam
両1 dveSaavahai
両2 dviSaathaam
両3 dviSaataam
複1 dveSaamahai
複2 dviDDhvam
複3 dviSataam

●現在分詞
能 dviSat-
(女 dviSatii- )
反 dviSaaNa-

第2類
動詞
変化表目次
サンスクリットHOME
HOME