現在 √zaas

√zaas (命令する)
※能動態のみ
現在強語幹 zaas-
現在弱語幹 ziS-

●現在・能
単1 zaasmi
単2 zaassi
単3 zaasti
両1 ziSvas
両2 ziSThas
両3 ziSTas
複1 ziSmas
複2 ziSTha
複3 zaasati

●過去・能
単1 azaasam
単2 azaas, azaat
単3 azaat
両1 aziSva
両2 aziSTam
両3 aziSTaam
複1 aziSma
複2 aziSTa
複3 azaasur

●願望・能
単1 ziSyaam
単2 ziSyaas
単3 ziSyaat
両1 ziSyaava
両2 ziSyaatam
両3 ziSyaataam
複1 ziSyaama
複2 ziSyaata
複3 ziSyur

●命令・能
単1 zaasaani
単2 zaadhi
単3 zaastu
両1 zaasaava
両2 ziStam
両3 ziStaam
複1 zaasaama
複2 ziSta
複3 zaasatu

●現在分詞
能 ziSat-
(女ziSatii-)

第2類
動詞
変化表目次
サンスクリットHOME
HOME