現在 √rud

√rud (泣く)
※能動態のみ
現在強語幹 rod-
現在弱語幹 rud-

●現在・能
単1 rodimi
単2 rodiSi
単3 roditi
両1 rudivas
両2 rudithas
両3 ruditas
複1 rudimas
複2 ruditha
複3 rudanti

●過去・能
単1 arodam
単2 arodas, arodiis
単3 arodat, arodiit
両1 arudiva
両2 aruditam
両3 aruditaam
複1 arudima
複2 arudita
複3 arudan

●願望・能
単1 rudyaam
単2 rudyaas
単3 rudyaat
両1 rudyaava
両2 rudyaatam
両3 rudyaataam
複1 rudyaama
複2 rudyaata
複3 rudyur

●命令・能
単1 rodaani
単2 rudihi
単3 roditu
両1 rodaava
両2 ruditam
両3 ruditaam
複1 rodaama
複2 rudita
複3 rudantu

●現在分詞
能 rudat-
(女rudatii-)

第2類
動詞
変化表目次
サンスクリットHOME
HOME