現在 √i

√i (行く)
※反射態はadhi-√i(学ぶ)
現在強語幹 e-
現在弱語幹 i-

●現在・能
単1 emi
単2 eSi
単3 eti
両1 ivas
両2 ithas
両3 itas
複1 imas
複2 itha
複3 yanti

●現在・反
単1 adhiiye
単2 adhiiSe
単3 adhiite
両1 adhiivahe
両2 adhiiyaathe
両3 adhiiyaate
複1 adhiimahe
複2 adhiidhve
複3 adhiiyate

●過去・能
単1 aayam
単2 ais
単3 ait
両1 aiva
両2 aitam
両3 aitaam
複1 aima
複2 aita
複3 aayan

●過去・反
単1 adhyaiyi
単2 adhyaithaas
単3 adhyaita
両1 adhyaivahi
両2 adhyaiyaathaam
両3 adhyaiyaataam
複1 adhyaimahi
複2 adhyaidhvam
複3 adhyaiyata

●願望・能
単1 iyaam
単2 iyaas
単3 iyaat
両1 iyaava
両2 iyaatam
両3 iyaataam
複1 iyaama
複2 iyaata
複3 iyur

●願望・反
単1 adhiiyiiya
単2 adhiiyiithaas
単3 adhiiyiita
両1 adhiiyiivahi
両2 adhiiyiiyaathaam
両3 adhiiyiiyaataam
複1 adhiiyiimahi
複2 adhiiyiidhvam
複3 adhiiyiiran

●命令・能
単1 ayaani
単2 ihi
単3 eTu
両1 ayaava
両2 itam
両3 itaam
複1 ayaama
複2 ita
複3 yantu

●命令・反
単1 adhyayai
単2 adhiiSva
単3 adhiitaam
両1 adhyayaavahai
両2 adhiiyaathaam
両3 adhiiyaataam
複1 adhyayaamahai
複2 adhiidhvam
複3 adhiiyataam

●現在分詞
能 yat-
(女 yatii-)
反 adhiiyaana-

第2類
動詞
変化表目次
サンスクリットHOME
HOME