現在 √as

√as (ある)
現在強語幹 as-
現在弱語幹 s-

●現在・能
単1 asmi
単2 asi
単3 asti
両1 svas
両2 sthas
両3 stas
複1 smas
複2 stha
複3 santi

●現在・反
単1 he
単2 se
単3 ste
両1 svahe
両2 saathe
両3 saate
複1 smahe
複2 dhve
複3 sate

●過去・能
単1 aasam
単2 aasiis
単3 aasiit
両1 aasva
両2 aastam
両3 aastaam
複1 aasma
複2 aasta
複3 aasan

●過去・反
単1 aasi
単2 aasthaas
単3 aasta
両1 aasvahi
両2 aasaathaam
両3 aasaataam
複1 aasmahi
複2 aadhvam
複3 aasata

●願望・能
単1 syaam
単2 syaas
単3 syaat
両1 syaava
両2 syaatam
両3 syaataam
複1 syaama
複2 syaata
複3 syur

●願望・反
単1 siiya
単2 siithaas
単3 siita
両1 siivahi
両2 siiyaathaam
両3 siiyaataam
複1 siimahi
複2 siidhvam
複3 siiran

●命令・能
単1 asaani
単2 edhi
単3 astu
両1 asaava
両2 stam
両3 staam
複1 asaama
複2 sta
複3 santu

●命令・反
単1 asai
単2 sva
単3 staam
両1 asaavahai
両2 saathaam
両3 saataam
複1 asaamahai
複2 dhvam
複3 sataam

●現在分詞
能 sat-
(女 satii- )
反 saana-

第2類
動詞
変化表目次
サンスクリットHOME
HOME