現在 √aas

√aas (座る)
※反射態のみ
現在強語幹 aas-
現在弱語幹 aas-

●現在・反
単1 aase
単2 aasse
単3 aaste
両1 aasvahe
両2 aasaathe
両3 aasaate
複1 aasmahe
複2 aa(d)dhve
複3 aasate

●過去・反
単1 aasi
単2 aasthaas
単3 aasta
両1 aasvahi
両2 aasaathaam
両3 aasaataam
複1 aasmahi
複2 aa(d)dhvam
複3 aasata

●願望・反
単1 aasiiya
単2 aasiithaas
単3 aasiita
両1 aasiivahi
両2 aasiiyaathaam
両3 aasiiyaataam
複1 aasiimahi
複2 aasiidhvam
複3 aasiiran

●命令・反
単1 aasai
単2 aassva
単3 aastaam
両1 aasaavahai
両2 aasaathaam
両3 aasaataam
複1 aasaamahai
複2 aa(d)dhvam
複3 aasataam

●現在分詞
反 aasiina-

第2類
動詞
変化表目次
サンスクリットHOME
HOME