現在 第1類(過去ai.n→N)

√iikS(見る)
現在語幹 iikSa-
※反射態のみ

●現在・反
単1 iikSe
単2 iikSase
単3 iikSate
両1 iikSaavahe
両2 iikSethe
両3 iikSete
複1 iikSaamahe
複2 iikSadhve
複3 iikSante

●過去・反
単1 aikSe
単2 aikSathaas
単3 aikSata
両1 aikSaavahi
両2 aikSethaam
両3 aikSetaam
複1 aikSaamahi
複2 aikSadhvam
複3 aikSanta

●願望法・反
単1 iikSeya
単2 iikSethaas
単3 iikSeta
両1 iikSevahi
両2 iikSeyaathaam
両3 iikSeyaataam
複1 iikSemahi
複2 iikSedhvam
複3 iikSeran

●命令法・反
単1 iikSai
単2 iikSasva
単3 iikSataam
両1 iikSaavahai
両2 iikSethaam
両3 iikSetaam
複1 iikSaamahai
複2 iikSadhvam
複3 iikSantaam

●現在分詞
反 iikSamaaNa-

第1類
動詞
変化表目次
サンスクリットHOME
HOME