現在 第1類(過去ai)

√edh (栄える)
現在語幹 edha-
※反射態のみ

●現在・反
単1 edhe
単2 edhase
単3 edhate
両1 edhaavahe
両2 edhethe
両3 edhete
複1 edhaamahe
複2 edhadhve
複3 edhante

●過去・反
単1 aidhe
単2 aidhathaas
単3 aidhata
両1 aidhaavahi
両2 aidhethaam
両3 aidhetaam
複1 aidhaamahi
複2 aidhadhvam
複3 aidhanta

●願望法・反
単1 edheya
単2 edhethaas
単3 edheta
両1 edhevahi
両2 edheyaathaam
両3 edheyaataam
複1 edhemahi
複2 edhedhvam
複3 edheran

●命令法・反
単1 edhai
単2 edhasva
単3 edhataam
両1 edhaavahai
両2 edhethaam
両3 edhetaam
複1 edhaamahai
複2 edhadhvam
複3 edhantaam

●現在分詞
反 edhamaana-

第1類
動詞
変化表目次
サンスクリットHOME
HOME