現在 第1類(過去aa)

√aT(放浪する)
現在語幹aTa-

●現在・能
単1 aTaami
単2 aTasi
単3 aTati
両1 aTaavas
両2 aTathas
両3 aTatas
複1 aTaamas
複2 aTatha
複3 aTanti

●現在・反
単1 aTe
単2 aTase
単3 aTate
両1 aTaavahe
両2 aTethe
両3 aTete
複1 aTaamahe
複2 aTadhve
複3 aTante

●過去・能
単1 aaTam
単2 aaTas
単3 aaTat
両1 aaTaava
両2 aaTatam
両3 aaTataam
複1 aaTaama
複2 aaTata
複3 aaTan

●過去・反
単1 aaTe
単2 aaTathaas
単3 aaTata
両1 aaTaavahi
両2 aaTethaam
両3 aaTetaam
複1 aaTaamahi
複2 aaTadhvam
複3 aaTanta

●願望法・能
単1 aTeyam
単2 aTes
単3 aTet
両1 aTeva
両2 aTetam
両3 aTetaam
複1 aTema
複2 aTeta
複3 aTeyur

●願望法・反
単1 aTeya
単2 aTethaas
単3 aTeta
両1 aTevahi
両2 aTeyaathaam
両3 aTeyaataam
複1 aTemahi
複2 aTedhvam
複3 aTeran

●命令法・能
単1 aTaani
単2 aTa
単3 aTatu
両1 aTaava
両2 aTatam
両3 aTataam
複1 aTaama
複2 aTata
複3 aTantu

●命令法・反
単1 aTai
単2 aTasva
単3 aTataam
両1 aTaavahai
両2 aTethaam
両3 aTetaam
複1 aTaamahai
複2 aTadhvam
複3 aTantaam

●現在分詞
能 aTat-
(女 aTantii- )
反 aTamaana-

第1類
動詞
変化表目次
サンスクリットHOME
HOME